BHAIRAV KAVACH FUNDAMENTALS EXPLAINED

bhairav kavach Fundamentals Explained

bhairav kavach Fundamentals Explained

Blog Article



नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ।

महाकालमहम् वन्दे सर्वसिद्धिप्रदायकम् ।

मियन्ते साधका येन विना श्मशानभूमिषु।



ॐ ह्रीं पादौ महाकालः पातु वीरासनो हृदि ॥ १३॥

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥

भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ।

ॐ श्मशानस्थो महारुद्रो महाकालो दिगम्बरः ।

गोपनीयं प्रयत्नेन तत्त्वात् तत्त्वं परात्परम् ।

म्रियन्ते साधका येन विना श्मशानभूमिषु ।

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः here

नाख्येयं नरलोकेषु सारभूतं सुरप्रियम्।।

न शक्नोमि प्रभावं वै कवचस्यास्यवर्णितुम्।

न देयं पर शिष्येभ्यः कृपणेभ्यश्च शंकर।।

Report this page